JAC Class 10 Sanskrit Model Paper 2022 SET 1 Solution: Students of Jharkhand Board Class 10th Find here Sanskrit Model Question & Answers for the Exam 2022. If the students want to get better results in the 2022 final examination, then they should practice Model Paper 2022 Question & Answers. We here are all-time busy providing free online teaching.
JAC Class 10 Sanskrit Model Paper 2022 SET 1 Solution:
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची
प्रथम सावधिक परीक्षा 2021-2022 माडल प्रश्नपत्र सेट 1
कक्षा – 10 विषय संस्कृत समय 1 घंटा 30 मिनट पूर्णांक 40
खण्ड ‘क’- ‘अपठित अवबोधनम्’
निर्देश: – अधोलिखितं गद्यांशं पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि विकल्पेभ्य: चित्वा लिखत-
संस्कृत भाषा देवभाषा, प्राय: सर्वासां भारतीयभाषाणां जननी, प्रादेशिकम् भाषाणाञ्च प्राणभूता इति। यथा प्राणी अन्नेन जीवति परन्तु वायुं विना अन्नमपि जीवनं रक्षितुं न शक्नोति,तथैव अस्मद्देशस्य कापि भाषा
संस्कृतभाषावलम्बं विना जीवितुमक्षमेति। नि:संशयम् अस्यामेव अस्माकं धर्म: अस्माकमितिहास:, अस्माकं भूतं भविष्यञ्च सर्वं सुसन्निहितमस्ति।
1.संस्कृत-भाषाया: अपरं नाम किमस्ति?
(क) जनभाषा (ख) लोकभाषा (ग) देवभाषा (घ) सम्भाषा
2.संस्कृतभाषा कासाम् प्राणभूताऽस्ति ?
(क) प्रादेशिकभाषाणाम् (ख) लोकभाषाणाम् (ग) देवभाषाणाम् (घ) आंग्लभाषाणाम्
3.’माता’ अस्य पदस्य कृते गद्यांशे किं पदं प्रयुक्तम् ?
(क) अम्बा (ख) दारा (ग) भार्या (घ) जननी
4.’रक्षितुम्’ इति पदे क: प्रत्यय: प्रयुक्त:?
(क) क्त्वा (ख) तुमुन् (ग)ल्यप् (घ)शत
5.’भूतम्’ इति पदस्य विपरीतार्थकं पदं गद्यांशात् चित्वा लिखत ।
(क) वर्तमानम् (ख)अभूतम् (ग) भविष्यम् (घ) पिशाचम्
खण्ड ‘ख’ – ‘पठित अवबोधनम्’
निर्देशः-अधोलिखितानां प्रश्नानाम् उत्तरणि विकल्पेभ्यः चित्वा लिखत-
6. किं कज्जलमलिनं धूमं मुञ्चति ?
[क] ध्वानम् [ख] शतशकटीयानम् [ग] जनाः [घ] पशवः
7. जलं कीदृशं नास्ति?
[क] निर्मलम् [ख] स्वादिष्टम् [ग] दूषितम् [घ] अपेयम्
8. ‘अतिसमीपम्’ इति पदस्य विपर्ययपदं किम् ?
[क] ग्रामान्ते [ख] क्षणमपि [ग] प्रपश्यामि (घ] बहुदूरम्
9.कीदृशानां वृक्षाणां माला रमणीया भवेत् ?
[क] हरितानाम् [ख] रमणीया [ग] समीरम् [१] जीवनम्
10. बुद्धिमती मार्गे गहनकानने कम् अपश्यत् ?
[क] व्याघ्रम् [ख] भल्लूकम् [ग] सिंहम् [घ] पितरम्
11. लोके महतो भयात् कः मुच्यते?
[क] विद्वान् [ख] बुद्धिमान् [ग] मूर्खः [घ] व्याघ्रः
12. राजपुत्रस्य किं नाम आसीत् ?
[क] राजसिंहः [ख] शेरसिंहः [ग] मानसिंहः [घ] ज्ञानसिंहः
13. बुद्धिमती कया पुत्रौ प्रहृतवती?
[क] दण्डेन [ख] चपेटया [ग] पादेन [घ] खड्गेन
14. मनुष्यस्य जीवने का सहसा आक्राम्य समधिरोहति ?
[क] युवावस्था [ख] जरा [ग] मृत्यु [घ] सुखम्
15. वैनतेयस्य समीपे के न आगच्छन्ति ?
[क] उरगाः [ख] मूषकाः [ग] कच्छपाः [घ] मृगाः
16. सुचारुरुपेण भोजनं पचयितुं कः कर्तव्यः ?
[क] निद्रा [ख] व्यायामः [ग] विद्याध्ययनम् [घ] सुखम्
17. हृदिस्थाने कः भवति?
[क] अग्निः [ख] वायुः [ग] क्षिति [घ] जलम्
18. त्रिदशाधिपःकः अस्ति?
[क] वरुणः [ख] इन्द्रः [ग] शिवः [घ] विष्णुः
19. सुरभेः कति पुत्राः आसन् ?
[क] शतम् [ख] एकः [ग] द्वौ [घ] सहस्रम्
20. सर्वेष्वपत्येषु जननी कीदृशी भवति?
[क] निर्दया [ख] दया [ग] तुल्यवत्सला [घ] करूणाहृदया
21. ‘उदारहृदया’ इत्यर्थे अस्मिन् पाठे किं पदं प्रयुक्तम् ?
[क] वत्सला [ख] आर्द्रहृदया [ग] तुल्या [घ] जननी
खण्ड ‘ग’ – ‘अनुप्रयुक्त व्याकरणम्’
निर्देशः-अधोलिखितानां रेखाकितपदानां सन्धिं /विच्छेदं वा विकल्पेभ्यः चित्वा लिखत-
22. पवनः शनैः-शनैः चलति ।
[क] पव + नः [ख] पौ + अनः [ग] पो+अनः [१] पव + अनः
23. हे प्रभो! तस्मै सन्मतिं देहि ।
[क] सत् + मतिम् [ख] सन् + मतिम् [ग] सन्न + मतिम् [घ] स + न्मतिम्
24. सर्वे जनाः जगत +नाथम प्रणमन्ति ।
[क] जगतनाथम् [ख] जगनाथम् [ग] जगरनाथम् [घ] जगन्नाथम्
25. देवर्षिः नारदः पूज्यः अस्ति।
[क] देवर + षिः [ख] देव + अर्षिः [ग] देव + ऋषिः [१] दे + वर्षिः
26. वागीशः नित्यं विद्यालयं गच्छति ।
[क] वाक् + ईशः [ख] वाग + ईशः [ग] वागी + ईशः [घ] वा + गीशः
निर्देशः – अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं /विग्रहं वा विकल्पेभ्यः चित्वा लिखत –
27 त्वं शक्तिम अनतिक्रम्य एव कार्यं कुरु ।
[क] यथाशक्तिम् [ख] यथाशक्तिः [ग] यथाशक्ति [घ] यथाशक्तिना
28. रामः मगस्य पश्चात् धावति ।
[क] अनुमृगः [ख] अनुमृगम् [ग] उपमृगम् [घ] प्रतिमृगम्
29. शक्रः देवाधिपतिः अस्ति ।
[क] देवाय अधिपतिः
[ख] देवाभ्याम् अधिपतिः
[ग] देवात् अधिपतिः
[घ] देवानाम् अधिपतिः
30. माता-पितरौ प्रणम्य कार्यारम्भं कुरु ।
[क] माता च पितरौच
[ख] मातरौ च पितरौच
[ग] माता च पिता च
[घ] मातृ च पितृ च
31. पाणी च पादौ च एतेषां समाहारः प्रक्षाल्य भोजनं करणीयम् ।
[क] पाणिपादम् [ख] पाणिपादौ [ग] पानीपादौ [घ] पाणीपादम्
निर्देश:- अधोलिखितानां रेखाङ्कितपदानां प्रकृति-प्रत्ययं संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत-
32.मोहन: जलं पातुम् इच्छति।
(क) पा+ क्त्वा (ख)पिब्+तुमुन् (ग)पातु+म (घ)पा+तुमुन्
33. स: पठ+क्त्वा गृहं गमिष्यति ।
(क) पाठयित्वा (ख) पाठित्वा (ग) पठित्वा (घ) पठितुम्
34.सीता पुस्तकानि आ+ नी+ल्यप् पठति।
(क) आगत्य (ख)आदाय (ग)आनीत्वा (घ)आनीय
35. मार्गे स: फूत्कारं कृ+ शतृ एकं विषधरं सर्प पश्यति।
(क) कुर्वन् (ख)कुर्वन्तम् (ग) कुर्वन्ती (घ)कुर्वन्त:
36.सेव+शानच जना: स्वकर्तव्यं निर्वहन्ति।
(क)सेवमान: (ख) सेवमानैः (ग)सेवमानम् (घ) सेवमाना:
निर्देश:- प्रदत्तविकल्पेभ्य: उचितम् अव्ययपदम् चित्वा रिक्तस्थानानि पूरयत.
37.अहं ______विद्यालयं गमिष्यामि।
(क) श्व: (ख) ह्यः (ग) सर्वत्र (घ) विना
38. __________रविवार: आसीत्।
(क) ह्यः (ख)श्व: (ग)बहिः (घ)सर्वदा
मा क्रीडा
39. गृहात
(क) पुरा (ख) नूनम् (ग) बहिः (घ) अकस्मात्
40. वृद्ध: पुरुषः__________ चलति।
(क) शनैःशनै: (ख) तीव्रम् (ग) नूनम् (घ) उच्चैः
Check Also:
JAC Board Class 10 English Model Paper 2022 SET 1 Solution
Go Here Study Solve Online Home Page